Original

स तु रणयशसाभिपूज्यमानः पितृसुरचारणसिद्धयक्षसंघैः ।अवनितलगतैश्च भूतसंघैरतिविबभौ हुतभुग्यथाज्यसिक्तः ॥ ३६ ॥

Segmented

स तु रण-यशसा अभिपूजय् पितृ-सुर-चारण-सिद्ध-यक्ष-संघैः अवनि-तल-गतैः च भूत-संघैः अति विबभौ हुतभुग् यथा आज्य-सिक्तः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
रण रण pos=n,comp=y
यशसा यशस् pos=n,g=n,c=3,n=s
अभिपूजय् अभिपूजय् pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
सुर सुर pos=n,comp=y
चारण चारण pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
अवनि अवनि pos=n,comp=y
तल तल pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
pos=i
भूत भूत pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
अति अति pos=i
विबभौ विभा pos=v,p=3,n=s,l=lit
हुतभुग् हुतभुज् pos=n,g=m,c=1,n=s
यथा यथा pos=i
आज्य आज्य pos=n,comp=y
सिक्तः सिच् pos=va,g=m,c=1,n=s,f=part