Original

प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् ।त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ॥ ३५ ॥

Segmented

प्रेक्ः तम् महा-बाहुम् रुक्म-पुङ्खैः समावृतम् त्वदीयाः च पलायन्ते मृगाः सिंह-अर्दिताः इव

Analysis

Word Lemma Parse
प्रेक्ः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
समावृतम् समावृ pos=va,g=m,c=2,n=s,f=part
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
पलायन्ते पलाय् pos=v,p=3,n=p,l=lat
मृगाः मृग pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i