Original

तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना ।संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥ ३४ ॥

Segmented

तम् हि विद्धम् तथा दृष्ट्वा सौभद्रेण यशस्विना सम्प्राद्रवत् चमूः सर्वा भारद्वाजस्य पश्यतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हि हि pos=i
विद्धम् व्यध् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
सम्प्राद्रवत् सम्प्रद्रु pos=v,p=3,n=s,l=lan
चमूः चमू pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part