Original

ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः ।शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥ ३३ ॥

Segmented

ततः स विद्धो अस्त्र-विदा मर्म-भिद्भिः अजिह्मगैः शल्यो राजन् रथोपस्थे निषसाद मुमोह च

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
मर्म मर्मन् pos=n,comp=y
भिद्भिः भिद् pos=a,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
शल्यो शल्य pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i