Original

शल्यं च बाणवर्षेण समीपस्थमवाकिरत् ।उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥ ३२ ॥

Segmented

शल्यम् च बाण-वर्षेण समीप-स्थम् अवाकिरत् उदक्रोशत् महा-बाहुः ते सैन्यानि भीषयन्

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
बाण बाण pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
उदक्रोशत् उत्क्रुश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
भीषयन् भीषय् pos=va,g=m,c=1,n=s,f=part