Original

स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः ।विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ॥ ३१ ॥

Segmented

स शर-अर्दित-सर्व-अङ्गः क्रुद्धः शक्रात्मज-आत्मजः विचरन् दृश्यते सैन्ये पाश-हस्तः इव अन्तकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्दित अर्दय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शक्रात्मज शक्रात्मज pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सैन्ये सैन्य pos=n,g=n,c=7,n=s
पाश पाश pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s