Original

कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् ।अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥ ३० ॥

Segmented

कर्णः तम् पञ्चविंशत्या नाराचानाम् समर्पयत् अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p