Original

अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् ।कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥ २९ ॥

Segmented

अथ अन्यैः निशितैः बाणैः सुषेणम् दीर्घलोचनम् कुण्डभेदिम् च संक्रुद्धः त्रिभिः त्रीन् अवधीद् बली

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
दीर्घलोचनम् दीर्घलोचन pos=n,g=m,c=2,n=s
कुण्डभेदिम् कुण्डभेदिन् pos=n,g=m,c=2,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
बली बलिन् pos=a,g=m,c=1,n=s