Original

स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।संचचाल रणे कर्णः क्षितिकम्पे यथाचलः ॥ २८ ॥

Segmented

स तेन अति प्रहारेण व्यथितो विह्वलन्न् इव संचचाल रणे कर्णः क्षिति-कम्पे यथा अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अति अति pos=i
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
व्यथितो व्यथय् pos=va,g=m,c=1,n=s,f=part
विह्वलन्न् विह्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
संचचाल संचल् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
क्षिति क्षिति pos=n,comp=y
कम्पे कम्प pos=n,g=m,c=7,n=s
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s