Original

तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः ।प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥ २७ ॥

Segmented

तस्य भित्त्वा तनुत्राणम् देहम् निर्भिद्य च आशुगः प्राविशद् धरणीम् राजन् वल्मीकम् इव पन्नगः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भित्त्वा भिद् pos=vi
तनुत्राणम् तनुत्राण pos=n,g=n,c=2,n=s
देहम् देह pos=n,g=n,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
pos=i
आशुगः आशुग pos=n,g=m,c=1,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
धरणीम् धरणी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s