Original

सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः ।शरमादत्त कर्णाय परकायावभेदनम् ॥ २६ ॥

Segmented

सो अति क्रुद्धः महा-इष्वासैः अभिमन्युः अजिह्मगैः शरम् आदत्त कर्णाय पर-काय-अवभेदनम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अति अति pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
शरम् शर pos=n,g=m,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
कर्णाय कर्ण pos=n,g=m,c=4,n=s
पर पर pos=n,comp=y
काय काय pos=n,comp=y
अवभेदनम् अवभेदन pos=a,g=m,c=2,n=s