Original

वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ।वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् ॥ २५ ॥

Segmented

वृषसेनः सुषेणः च कुण्डभेदी प्रतर्दनः वृन्दारको ललित्थः च प्रबाहुः दीर्घलोचनः दुर्योधनः च संक्रुद्धः शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
कुण्डभेदी कुण्डभेदिन् pos=n,g=m,c=1,n=s
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s
वृन्दारको वृन्दारक pos=n,g=m,c=1,n=s
ललित्थः ललित्थ pos=n,g=m,c=1,n=s
pos=i
प्रबाहुः प्रबाहु pos=n,g=m,c=1,n=s
दीर्घलोचनः दीर्घलोचन pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan