Original

ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः ।शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ॥ २४ ॥

Segmented

ततः कर्णः कृपो द्रोणो द्रौणिः गान्धार-राज् शलः शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
गान्धार गान्धार pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
क्राथः क्राथ pos=n,g=m,c=1,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s