Original

ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे ।संचचाल बलं सर्वं पलायनपरायणम् ॥ २३ ॥

Segmented

ततस् तस्मिन् हते वीरे सौभद्रेन अश्मक-ईश्वरे संचचाल बलम् सर्वम् पलायन-परायणम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
सौभद्रेन सौभद्र pos=n,g=m,c=3,n=s
अश्मक अश्मक pos=n,comp=y
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
संचचाल संचल् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पलायन पलायन pos=n,comp=y
परायणम् परायण pos=n,g=n,c=1,n=s