Original

तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् ।बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥ २२ ॥

Segmented

तस्य अभिमन्युः दशभिः बाणैः सूतम् हयान् ध्वजम् बाहू धनुः शिरः च उर्व्याम् स्मयमानो ऽभ्यपातयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
धनुः धनुस् pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यपातयत् अभिपातय् pos=v,p=3,n=s,l=lan