Original

गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः ।दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ।विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ॥ २१ ॥

Segmented

गरुड-अनिल-रंहस् यन्तुः वाक्य-करैः हयैः दान्तैः अश्मक-दायादम् त्वरमाणो ऽभ्यहारयत् विव्याध च एनम् दशभिः बाणैः तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
गरुड गरुड pos=n,comp=y
अनिल अनिल pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=3,n=p
यन्तुः यन्तृ pos=n,g=m,c=6,n=s
वाक्य वाक्य pos=n,comp=y
करैः कर pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
अश्मक अश्मक pos=n,comp=y
दायादम् दायाद pos=n,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभ्यहारयत् अभिहारय् pos=v,p=3,n=s,l=lan
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan