Original

ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः ।विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥ २० ॥

Segmented

ततो ऽभिमन्युः संक्रुद्धस् तापय् ते आत्मजैः विदर्शयन् वै सु महा-शिक्षा-औरस-कृतम् बलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
संक्रुद्धस् संक्रुध् pos=va,g=m,c=1,n=s,f=part
तापय् तापय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
विदर्शयन् विदर्शय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सु सु pos=i
महा महत् pos=a,comp=y
शिक्षा शिक्षा pos=n,comp=y
औरस औरस pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s