Original

ततो राजानमावृत्तं सौभद्रं प्रति संयुगे ।दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ॥ २ ॥

Segmented

ततो राजानम् आवृत्तम् सौभद्रम् प्रति संयुगे दृष्ट्वा द्रोणो ऽब्रवीद् योधान् पर्याप्नुत नराधिपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
आवृत्तम् आवृत् pos=va,g=m,c=2,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
योधान् योध pos=n,g=m,c=2,n=p
पर्याप्नुत पर्याप् pos=v,p=2,n=p,l=lot
नराधिपम् नराधिप pos=n,g=m,c=2,n=s