Original

स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः ।नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥ १९ ॥

Segmented

स तु तान् प्रतिविव्याध त्रिभिः त्रिभिः अजिह्मगैः नृत्यन्न् इव महा-राज चाप-हस्तः प्रतापवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चाप चाप pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s