Original

भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः ।द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥ १८ ॥

Segmented

भूरिश्रवस् त्रिभिः बाणैः मद्र-ईशः षड्भिः आशुगैः द्वाभ्याम् शराभ्याम् शकुनिः त्रिभिः दुर्योधनो नृपः

Analysis

Word Lemma Parse
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
मद्र मद्र pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
शराभ्याम् शर pos=n,g=m,c=3,n=d
शकुनिः शकुनि pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s