Original

विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः ।बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ॥ १७ ॥

Segmented

विविंशति तु विंशत्या कृतवर्मा च सप्तभिः बृहद्बलः तथा अष्टाभिः अश्वत्थामा च सप्तभिः

Analysis

Word Lemma Parse
विविंशति विविंशति pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
तथा तथा pos=i
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p