Original

दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः ।द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥ १६ ॥

Segmented

दुःशासनो द्वादशभिः कृपः शारद्वतः त्रिभिः द्रोणः तु सप्तदशभिः शरैः आशीविष-उपमैः

Analysis

Word Lemma Parse
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
सप्तदशभिः सप्तदशन् pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p