Original

शूराणां युध्यमानानां निघ्नतामितरेतरम् ।अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥ १४ ॥

Segmented

शूराणाम् युध्यमानानाम् निघ्नताम् इतरेतरम् अभिमन्योः परेषाम् च न आसीत् कश्चित् पराङ्मुखः

Analysis

Word Lemma Parse
शूराणाम् शूर pos=n,g=m,c=6,n=p
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s