Original

समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् ।अभिमन्युर्दधारैको वेलेव मकरालयम् ॥ १३ ॥

Segmented

समुद्रम् इव पर्यस्तम् त्वदीयम् तद् बल-अर्णवम् अभिमन्युः दधार एकः वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
पर्यस्तम् पर्यस् pos=va,g=m,c=2,n=s,f=part
त्वदीयम् त्वदीय pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
बल बल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=n,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
दधार धृ pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s