Original

ततस्ते कोपितास्तेन शरैराशीविषोपमैः ।परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ॥ १२ ॥

Segmented

ततस् ते कोपिताः तेन शरैः आशीविष-उपमैः परिवव्रुः जिघांसन्तः सौभद्रम् अपलायिनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
कोपिताः कोपय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s