Original

त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।व्यसृजन्निषुजालानि नानालिङ्गानि संघशः ॥ १० ॥

Segmented

त एनम् कोष्ठकीकृत्य रथ-वंशेन मारिष व्यसृजन्न् इषु-जालानि नाना लिङ्गानि संघशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
कोष्ठकीकृत्य कोष्ठकीकृ pos=vi
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
व्यसृजन्न् विसृज् pos=v,p=3,n=p,l=lan
इषु इषु pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
नाना नाना pos=i
लिङ्गानि लिङ्ग pos=n,g=n,c=2,n=p
संघशः संघशस् pos=i