Original

संजय उवाच ।तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥ १ ॥

Segmented

संजय उवाच ताम् प्रभग्नाम् चमूम् दृष्ट्वा सौभद्रेन अमित-ओजस् दुर्योधनो भृशम् क्रुद्धः स्वयम् सौभद्रम् अभ्ययात्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
प्रभग्नाम् प्रभञ्ज् pos=va,g=f,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सौभद्रेन सौभद्र pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan