Original

ततः संचोदयामास हयानस्य त्रिहायनान् ।नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ॥ ९ ॥

Segmented

ततः संचोदयामास हयान् अस्य त्रि-हायनान् न अति हृष्ट-मनाः सूतो हेम-भाण्ड-परिच्छदान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
हयान् हय pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
त्रि त्रि pos=n,comp=y
हायनान् हायन pos=n,g=m,c=2,n=p
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परिच्छदान् परिच्छद pos=n,g=m,c=2,n=p