Original

ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः ।याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ॥ ८ ॥

Segmented

ततो अभिमन्युः ताम् वाचम् कदर्थीकृत्य सारथेः याहि इति एव ब्रवीत् एनम् द्रोण-अनीकाय माचिरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
कदर्थीकृत्य कदर्थीकृ pos=vi
सारथेः सारथि pos=n,g=m,c=6,n=s
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
एव एव pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
माचिरम् माचिरम् pos=i