Original

अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज ।पितरं चार्जुनं संख्ये न भीर्मामुपयास्यति ॥ ७ ॥

Segmented

अपि विश्वजितम् विष्णुम् मातुलम् प्राप्य सूतज पितरम् च अर्जुनम् संख्ये न भीः माम् उपयास्यति

Analysis

Word Lemma Parse
अपि अपि pos=i
विश्वजितम् विश्वजित् pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
सूतज सूतज pos=n,g=m,c=8,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपयास्यति उपया pos=v,p=3,n=s,l=lrt