Original

ऐरावतगतं शक्रं सहामरगणैरहम् ।योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ।न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ॥ ६ ॥

Segmented

ऐरावत-गतम् शक्रम् सह अमर-गणैः अहम् योधयेयम् रण-मुखे न मे क्षत्रे ऽद्य विस्मयः न मे एतत् द्विषत्-सैन्यम् कलाम् अर्हति षोडशीम्

Analysis

Word Lemma Parse
ऐरावत ऐरावत pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
सह सह pos=i
अमर अमर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
योधयेयम् योधय् pos=v,p=1,n=s,l=vidhilin
रण रण pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
ऽद्य अद्य pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
कलाम् कला pos=n,g=f,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s