Original

ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् ।सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा ॥ ५ ॥

Segmented

ततो ऽभिमन्युः प्रहसन् सारथिम् वाक्यम् अब्रवीत् सारथे को नु अयम् द्रोणः समग्रम् क्षत्रम् एव वा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सारथे सारथि pos=n,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
समग्रम् समग्र pos=a,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
एव एव pos=i
वा वा pos=i