Original

हतान्पुत्रांस्तथा पितॄन्सुहृत्संबन्धिबान्धवान् ।प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ॥ ४४ ॥

Segmented

हतान् पुत्रान् तथा पितॄन् सुहृद्-सम्बन्धि-बान्धवान् प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हय-द्विपान्

Analysis

Word Lemma Parse
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तथा तथा pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
सुहृद् सुहृद् pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
प्रातिष्ठन्त प्रस्था pos=v,p=3,n=p,l=lan
समुत्सृज्य समुत्सृज् pos=vi
त्वरयन्तो त्वरय् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p