Original

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ॥ ४३ ॥

Segmented

पलायन-कृत-उत्साहाः निरुत्साहा द्विषत्-जये गोत्र-नामभिः अन्योन्यम् क्रन्दन्तो जीवित-एषिणः

Analysis

Word Lemma Parse
पलायन पलायन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
द्विषत् द्विष् pos=va,comp=y,f=part
जये जय pos=n,g=m,c=7,n=s
गोत्र गोत्र pos=n,comp=y
नामभिः नामन् pos=n,g=n,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
क्रन्दन्तो क्रन्द् pos=va,g=m,c=1,n=p,f=part
जीवित जीवित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p