Original

त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश ।संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ॥ ४२ ॥

Segmented

त्वदीयाः ते पुत्राः च वीक्षमाणा दिशो दश संशुष्क-आस्याः चलत्-नेत्राः प्रस्विन्ना लोम-हर्षणाः

Analysis

Word Lemma Parse
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
वीक्षमाणा वीक्ष् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
संशुष्क संशुष्क pos=a,comp=y
आस्याः आस्य pos=n,g=m,c=1,n=p
चलत् चल् pos=va,comp=y,f=part
नेत्राः नेत्र pos=n,g=m,c=1,n=p
प्रस्विन्ना प्रस्विद् pos=va,g=m,c=1,n=p,f=part
लोम लोमन् pos=n,comp=y
हर्षणाः हर्षण pos=a,g=m,c=1,n=p