Original

एवमेकेन तां सेनां सौभद्रेण शितैः शरैः ।भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ॥ ४१ ॥

Segmented

एवम् एकेन ताम् सेनाम् सौभद्रेण शितैः शरैः भृशम् विप्रहताम् दृष्ट्वा स्कन्देन इव आसुरीम् चमूम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एकेन एक pos=n,g=m,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
विप्रहताम् विप्रहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
स्कन्देन स्कन्द pos=n,g=m,c=3,n=s
इव इव pos=i
आसुरीम् आसुर pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s