Original

एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् ।तथा विमथितं तेन त्र्यङ्गं तव बलं महत् ।व्यहनत्स पदात्योघांस्त्वदीयानेव भारत ॥ ४० ॥

Segmented

एको विष्णुः इव अचिन्त्यः कृत्वा प्राक् कर्म दुष्करम् तथा विमथितम् तेन त्रि-अङ्गम् तव बलम् महत् व्यहनत् स पदाति-ओघान् त्वदीयान् एव भारत

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
अचिन्त्यः अचिन्त्य pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
प्राक् प्राञ्च् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
तथा तथा pos=i
विमथितम् विमथ् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
त्रि त्रि pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
pos=i
पदाति पदाति pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
त्वदीयान् त्वदीय pos=a,g=m,c=2,n=p
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s