Original

आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः ।अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ॥ ४ ॥

Segmented

आचार्यो हि कृती द्रोणः परम-अस्त्रे कृत-श्रमः अत्यन्त-सुख-संवृद्धः त्वम् च युद्ध-विशारदः

Analysis

Word Lemma Parse
आचार्यो आचार्य pos=n,g=m,c=1,n=s
हि हि pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s