Original

निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् ।निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत ॥ ३९ ॥

Segmented

निकृत्त-वर्म-कवचान् शकृत्-मूत्र-असृज्-आप्लुतान् निपातयन्न् अश्व-वरान् तावकान् सो ऽभ्यरोचत

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
शकृत् शकृत् pos=n,comp=y
मूत्र मूत्र pos=n,comp=y
असृज् असृज् pos=n,comp=y
आप्लुतान् आप्लु pos=va,g=m,c=2,n=p,f=part
निपातयन्न् निपातय् pos=va,g=m,c=1,n=s,f=part
अश्व अश्व pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यरोचत अभिरुच् pos=v,p=3,n=s,l=lan