Original

निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् ।हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ॥ ३८ ॥

Segmented

निरस्त-जिह्वा-नयनान् निष्कीर्ण-अन्त्र-यकृत्-घनान् हत-आरोहान् भिन्न-भाण्डान् क्रव्याद-गण-मोदनान्

Analysis

Word Lemma Parse
निरस्त निरस् pos=va,comp=y,f=part
जिह्वा जिह्वा pos=n,comp=y
नयनान् नयन pos=n,g=m,c=2,n=p
निष्कीर्ण निष्कॄ pos=va,comp=y,f=part
अन्त्र अन्त्र pos=n,comp=y
यकृत् यकृत् pos=n,comp=y
घनान् घन pos=n,g=m,c=2,n=p
हत हन् pos=va,comp=y,f=part
आरोहान् आरोह pos=n,g=m,c=2,n=p
भिन्न भिद् pos=va,comp=y,f=part
भाण्डान् भाण्ड pos=n,g=m,c=2,n=p
क्रव्याद क्रव्याद pos=n,comp=y
गण गण pos=n,comp=y
मोदनान् मोदन pos=a,g=m,c=2,n=p