Original

स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः ।विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ॥ ३७ ॥

Segmented

सु आरूढान् शिक्षितैः योधैः शक्ति-ऋष्टि-प्रास-योधिन् विध्वंस्-चामर-कुथान् विप्रकीर्ण-प्रकीर्णकान्

Analysis

Word Lemma Parse
सु सु pos=i
आरूढान् आरुह् pos=va,g=m,c=2,n=p,f=part
शिक्षितैः शिक्षय् pos=va,g=m,c=3,n=p,f=part
योधैः योध pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
प्रास प्रास pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=3,n=p
विध्वंस् विध्वंस् pos=va,comp=y,f=part
चामर चामर pos=n,comp=y
कुथान् कुथ pos=n,g=m,c=2,n=p
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
प्रकीर्णकान् प्रकीर्णक pos=n,g=m,c=2,n=p