Original

वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् ।स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ॥ ३६ ॥

Segmented

वनायु-जाम् पार्वतीयान् काम्बोज-आरट्ट-बाह्लिकान् स्थिर-वालधि-कर्ण-अक्षान् जवनान् साधु-वाहिन्

Analysis

Word Lemma Parse
वनायु वनायु pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
पार्वतीयान् पार्वतीय pos=a,g=m,c=2,n=p
काम्बोज काम्बोज pos=n,comp=y
आरट्ट आरट्ट pos=n,comp=y
बाह्लिकान् बाह्लिक pos=n,g=m,c=2,n=p
स्थिर स्थिर pos=a,comp=y
वालधि वालधि pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
अक्षान् अक्ष pos=n,g=m,c=2,n=p
जवनान् जवन pos=a,g=m,c=2,n=p
साधु साधु pos=a,comp=y
वाहिन् वाहिन् pos=a,g=m,c=2,n=p