Original

घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् ।शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥ ३५ ॥

Segmented

घण्टाः शुण्डान् विषाण-अग्रान् क्षुर-पालान् पदानुगान् शरैः निशित-धार-अग्रैः शात्रवाणाम् अशातयत्

Analysis

Word Lemma Parse
घण्टाः घण्टा pos=n,g=f,c=2,n=p
शुण्डान् शुण्ड pos=n,g=m,c=2,n=p
विषाण विषाण pos=n,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
क्षुर क्षुर pos=n,comp=y
पालान् पाल pos=n,g=m,c=2,n=p
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
निशित निशा pos=va,comp=y,f=part
धार धारा pos=n,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
अशातयत् शातय् pos=v,p=3,n=s,l=lan