Original

पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् ।तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् ॥ ३४ ॥

Segmented

पुनः द्विपान् द्विप-आरोहान् वैजयन्ती-अङ्कुश-ध्वजान् तूणान् वर्माणि अथो कक्ष्या ग्रैवेयान् अथ कम्बलान्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
द्विपान् द्विप pos=n,g=m,c=2,n=p
द्विप द्विप pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
वैजयन्ती वैजयन्ती pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
तूणान् तूण pos=n,g=m,c=2,n=p
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
अथो अथो pos=i
कक्ष्या कक्ष्या pos=n,g=f,c=2,n=p
ग्रैवेयान् ग्रैवेय pos=n,g=m,c=2,n=p
अथ अथ pos=i
कम्बलान् कम्बल pos=n,g=m,c=2,n=p