Original

प्रशातितोपकरणान्हतयोधान्सहस्रशः ।शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ॥ ३३ ॥

Segmented

प्रशातय्-उपकरणान् हत-योधान् सहस्रशः शरैः विशकलीकुर्वन् दिक्षु सर्वासु अदृश्यत

Analysis

Word Lemma Parse
प्रशातय् प्रशातय् pos=va,comp=y,f=part
उपकरणान् उपकरण pos=n,g=m,c=2,n=p
हत हन् pos=va,comp=y,f=part
योधान् योध pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
विशकलीकुर्वन् विशकलीकृ pos=va,g=m,c=1,n=s,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अदृश्यत दृश् pos=v,p=3,n=s,l=lan