Original

विजङ्घकूबराक्षांश्च विनेमीननरानपि ।विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ॥ ३२ ॥

Segmented

विजङ्घ-कूबर-अक्षान् च विनेमीन् अनरान् अपि विचक्र-उपस्कर-उपस्थान् भग्न-उपकरणान् अपि

Analysis

Word Lemma Parse
विजङ्घ विजङ्घ pos=a,comp=y
कूबर कूबर pos=n,comp=y
अक्षान् अक्ष pos=n,g=m,c=2,n=p
pos=i
विनेमीन् विनेमि pos=a,g=m,c=2,n=p
अनरान् अनर pos=a,g=m,c=2,n=p
अपि अपि pos=i
विचक्र विचक्र pos=a,comp=y
उपस्कर उपस्कर pos=n,comp=y
उपस्थान् उपस्थ pos=n,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
उपकरणान् उपकरण pos=n,g=m,c=2,n=p
अपि अपि pos=i