Original

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् ॥ ३१ ॥

Segmented

गन्धर्वनगर-आकारान् विधिवत् कल्पितान् रथान् वीषामुखान् वित्रिवेणून् व्यस्-दण्डक-बन्धुरान्

Analysis

Word Lemma Parse
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
विधिवत् विधिवत् pos=i
कल्पितान् कल्पय् pos=va,g=m,c=2,n=p,f=part
रथान् रथ pos=n,g=m,c=2,n=p
वीषामुखान् वीषामुख pos=a,g=m,c=2,n=p
वित्रिवेणून् वित्रिवेणु pos=a,g=m,c=2,n=p
व्यस् व्यस् pos=va,comp=y,f=part
दण्डक दण्डक pos=n,comp=y
बन्धुरान् बन्धुर pos=a,g=m,c=2,n=p