Original

चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः ।विनालनलिनाकारैर्दिवाकरशशिप्रभैः ॥ २९ ॥

Segmented

चारु-स्रज्-मुकुट-उष्णीषैः मणि-रत्न-विराजितैः विनाल-नलिन-आकारैः दिवाकर-शशि-प्रभैः

Analysis

Word Lemma Parse
चारु चारु pos=a,comp=y
स्रज् स्रज् pos=n,comp=y
मुकुट मुकुट pos=n,comp=y
उष्णीषैः उष्णीष pos=n,g=n,c=3,n=p
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
विराजितैः विराज् pos=va,g=n,c=3,n=p,f=part
विनाल विनाल pos=a,comp=y
नलिन नलिन pos=n,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
दिवाकर दिवाकर pos=n,comp=y
शशि शशिन् pos=n,comp=y
प्रभैः प्रभ pos=a,g=n,c=3,n=p