Original

सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः ।संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ॥ २८ ॥

Segmented

सु नासा-आनन-केशान्तैः अव्रणैः चारु-कुण्डलैः संदष्ट-ओष्ठ-पुटैः क्रोधात् क्षरद्भिः शोणितम् बहु

Analysis

Word Lemma Parse
सु सु pos=i
नासा नासा pos=n,comp=y
आनन आनन pos=n,comp=y
केशान्तैः केशान्त pos=n,g=n,c=3,n=p
अव्रणैः अव्रण pos=a,g=n,c=3,n=p
चारु चारु pos=a,comp=y
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
संदष्ट संदंश् pos=va,comp=y,f=part
ओष्ठ ओष्ठ pos=n,comp=y
पुटैः पुट pos=n,g=n,c=3,n=p
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
क्षरद्भिः क्षर् pos=va,g=n,c=3,n=p,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s