Original

तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः ।पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ॥ २७ ॥

Segmented

तैः स्फुरद्भिः महा-राज शुशुभे लोहित-उक्षितैः पञ्चास्यैः पन्नगैः छिन्नैः गरुडेन इव मारिष

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
स्फुरद्भिः स्फुर् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
लोहित लोहित pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=m,c=3,n=p,f=part
पञ्चास्यैः पञ्चास्य pos=n,g=m,c=3,n=p
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
गरुडेन गरुड pos=n,g=m,c=3,n=s
इव इव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s